देव दीपावली 2025 — संस्कृत शुभकामनाएँ, श्लोक एवं संदेश

देव दीपावली का महत्व

देव दीपावली कार्तिक पूर्णिमा के दिन मनाई जाती है। इस दिन देवता स्वयं गंगा तट पर दीप जलाकर भगवान विष्णु एवं भगवान शिव की आराधना करते हैं। इसे “देवताओं की दीपावली” कहा जाता है।

📅 तिथि: बुधवार, 5 नवम्बर 2025
🌕 कार्तिक शुक्ल पूर्णिमा
📍 अवसर: देव दीपावली — वाराणस्यां विशेषतया महोत्सवः

संस्कृत शुभकामनाएँ (Sanskrit Wishes for Dev Deepavali)

  1. दीपैः अलोक्यतां लोकोऽयं, शुभं भवतु सर्वदा। शुभे देवदीपावल्यां मंगलं भवतु ते॥
  2. दीपज्योतिः परमं ब्रह्म, तस्मै नमो नमः। देवदीपावल्याः शुभकामनाः॥
  3. देवदीपावल्याः पावने दिने सर्वेभ्यः शुभाशिषः।
  4. गङ्गातटे दीपसहस्राणि ज्वलन्ति, तव जीवनं च तद्वत् प्रकाशमानं भवतु॥
  5. कार्तिकपूर्णिमायां शुभे दिने, ते जीवनं दीपवत् दीप्तं भवतु॥

प्रेरणादायक संस्कृत संदेश (Inspirational Sanskrit Quotes)

  1. अन्धकारं निरस्यतु दीपज्योतिः।
  2. दीपः प्रज्ञानस्य प्रतीकः अस्ति — तस्माद् प्रज्ञां दीपयेम।
  3. यत्र दीपः, तत्र ज्योतिः, तत्र भगवतः सन्निधिः।
  4. ज्ञानदीपेन तमो नाशयेम।
  5. सर्वेषां जीवनं ज्ञानदीपेन शोभितं भवतु॥

धार्मिक श्लोक (Religious Shlokas for Dev Diwali)

  1. ओं दीपज्योतिः परं ब्रह्म दीपज्योतिर्जनार्दनः।
    दीपो हरतु मे पापं सन्ध्यादीप नमोऽस्तुते॥
  2. गङ्गातटं यत्र सहस्रदीपा ज्वलन्ति, तत्र देवाः स्वयमेव आगच्छन्ति॥
  3. कार्तिकपूर्णिमायां पूज्यन्ते विष्णुशिवौ, दीपैः अलंकृतं जगत् भवति॥
  4. दीपावल्याः महोत्सवे शुभं भवतु सर्वजनाय॥
  5. वन्दे देवदीपावल्याः प्रकाशं पावनं शुभं॥

शुभाशिषाः (Blessings & Greetings)

  1. शुभं करोतु कल्याणं, आरोग्यं धनसंपदः।
    देवदीपावल्यां ते शुभं सर्वं प्राप्नुहि॥
  2. यत्र दीपः, तत्र श्रीः।
    तेषां गृहे सर्वदा लक्ष्मीः निवसतु॥
  3. देवदीपावलिकाले दीपैः हृदयं प्रज्वलयतु प्रेम्णा॥
  4. कार्तिकस्य पूर्णिमायां तव जीवनं शुभैः दीपैः शोभितं भवतु॥
  5. ज्ञानदीपेन आलोक्यतां भवतां जीवनमार्गः॥

लघु शुभकामनाएँ (Short Captions)

  1. शुभा देवदीपावली!
  2. दीपं जलय — अज्ञानं नाशय।
  3. ज्योतिर्मयं जगत् अस्तु।
  4. मंगलं दीपावल्याः।
  5. सर्वत्र प्रकाशो भवतु।

संस्कृत-हिन्दी मिश्रित शुभकामनाएँ

  1. दीपज्योति परमं ब्रह्म — यह दीप तेरे जीवन को आलोकित करे।
  2. कार्तिकपूर्णिमायां शुभे दिने सर्वं मंगलं भवतु।
  3. जयतु देवदीपावली, जयतु ज्ञानप्रकाशः।
  4. दीपैः यथा गङ्गा शोभते, तथा भवतां जीवनम्।
  5. वसुधा दीपप्रभया नूतनं रूपं धारयतु॥

Instagram/Facebook Captions in Sanskrit

  1. “दीपस्य प्रकाशः मनसः प्रकाशोऽस्तु।” ✨
  2. “देवदीपावल्यां प्रेमदीपं हृदये प्रज्वालय।” ❤️
  3. “अज्ञानतमो नाशयतु ज्ञानदीपः।”
  4. “देवदीपावल्याः दिव्यज्योतिः सर्वत्र व्याप्ता।”
  5. “दीपज्योतिर्ब्रह्मस्वरूपा, तस्यै नमः।”

काव्यात्मक शुभकामनाएँ (Poetic Sanskrit Lines)

  1. दीपैः शोभितं गङ्गातटं, हृदयैः शोभितं भक्तजनं॥
  2. देवदीपावल्यां तव जीवनं अपि प्रकाशं वहतु॥
  3. कार्तिके पूर्णिमायां दिव्यं दानं दीयताम्।
  4. दीपो न केवलं ज्योतिर्भवति, स आशाभरं जीवनं ददाति॥
  5. हर्षः, प्रेम, भक्ति च — एते दीपप्रकाशाः सन्तु।

देवता-संबंधित श्लोक

  1. नमोऽस्तु विष्णवे देवाय, नमः शंकराय च।
    देवदीपावल्यां पावने दिने भजामि तम्॥
  2. गङ्गायाः तटे यत्र दीपसहस्राणि ज्वलन्ति, तत्र शिवो विष्णुश्च विराजेते॥
  3. ह्रदये दीपं प्रज्वालयामि, ईश्वरं स्मरामि॥
  4. कार्तिकमासे पवित्रेऽस्मिन् पुण्यं स्नानं दानं च कुर्वीत॥
  5. देवदीपावल्याः महोत्सवे सर्वे जनाः आनन्दं अनुभवन्तु॥

प्रार्थनात्मक श्लोक (Devotional Prayers)

  1. प्रकाशं देहि भगवन्, अज्ञानं नाशय।
  2. दीपज्योतिर्मयः आत्मा, सर्वत्र प्रकाशोऽस्तु॥
  3. देवदीपावल्यां पवित्रं हृदयं भवतु।
  4. ज्ञानं, भक्ति, शान्तिः च — एते दीपैः प्रज्वालय।
  5. सर्वे जनाः सुखिनो भवन्तु, सर्वे भवन्तु निरामयाः॥

निष्कर्ष

देव दीपावली केवल दीपोत्सव नहीं, बल्कि ज्ञान, दान, भक्ति और आस्था का संगम है।
इस दिव्य पर्व पर, हम सभी अपने हृदयों में भक्ति और प्रकाश का दीप प्रज्वलित करें।

Harshvardhan Mishra

Harshvardhan Mishra is a tech expert with a B.Tech in IT and a PG Diploma in IoT from CDAC. With 6+ years of Industrial experience, he runs HVM Smart Solutions, offering IT, IoT, and financial services. A passionate UPSC aspirant and researcher, he has deep knowledge of finance, economics, geopolitics, history, and Indian culture. With 11+ years of blogging experience, he creates insightful content on BharatArticles.com, blending tech, history, and culture to inform and empower readers.

Related Posts

How To Start A Carpet Cleaning Business

Are you ready to turn a simple skill into a profitable business? Starting a carpet cleaning business can be your path to financial freedom and flexible work hours. But where…

Children’s Day Quiz 2025: Top 25+ Questions and Answers on Bal Diwas For Students

Children’s Day, celebrated every year on 14 November, is a special occasion dedicated to the growth, education, and happiness of children. To make the celebration more engaging in schools, here…

Leave a Reply

Your email address will not be published. Required fields are marked *

You Missed

How To Start A Carpet Cleaning Business

How To Start A Carpet Cleaning Business

Children’s Day Quiz 2025: Top 25+ Questions and Answers on Bal Diwas For Students

Children’s Day Quiz 2025: Top 25+ Questions and Answers on Bal Diwas For Students

50+ Happy Children’s Day Quotes To Share on Pandit Jawaharlal Nehru’s Birth Anniversary

50+ Happy Children’s Day Quotes To Share on Pandit Jawaharlal Nehru’s Birth Anniversary

Children’s Day Speech 2025: 5 Children’s Day Short Speech Ideas For Students in English

Children’s Day Speech 2025: 5 Children’s Day Short Speech Ideas For Students in English

Children’s Day 2025: Best Poems and Rhymes for Students and Teachers to Celebrate at School

Children’s Day 2025: Best Poems and Rhymes for Students and Teachers to Celebrate at School

5 Best Children’s Day Games And Activities For Students And Teachers 2025

5 Best Children’s Day Games And Activities For Students And Teachers 2025