धनतेरस् शुभकामनाः (Dhanteras Blessings)
- धनतेरसस्य शुभाशयाः! लक्ष्मीदेव्याः कृपया भवतः जीवनं समृद्धिं यान्तु।
Dhanterasasya śubhāśayāḥ! Lakṣmī-devyāḥ kṛpayā bhavataḥ jīvanaṃ samṛddhiṃ yāntu.
May Goddess Lakshmi bless your life with wealth and prosperity. - दीपप्रभा सर्वत्र प्रकाशयतु शुभफलम्। धनतेरसस्य हार्दिकाः शुभाशयाः।
Dīpaprabhā sarvatra prakāśayatu śubhaphalam.
May the light of lamps bring auspiciousness all around. - धनत्रयोदश्यां श्रीकुबेरलक्ष्म्यौ युष्माकं गृहं समृद्ध्यै युक्तं कुर्याताम्।
Dhanatrayodaśyāṃ Śrī-Kuberalakṣmyau yuṣmākaṃ gṛhaṃ samṛddhyai yuktaṃ kuryātām.
May Lord Kuber and Goddess Lakshmi bless your home with abundance. - सर्वेषां कुशलं, आरोग्यं, धनसमृद्धिश्च अस्तु। शुभं धनतेरस्!
Sarveṣāṃ kuśalaṃ, ārogyaṃ, dhanasamṛddhiśca astu.
Wishing good health, wealth, and happiness to all this Dhanteras. - गृहे दीपानां दीप्तिः, हृदये भक्तेः संपदा। धनतेरस् मंगलं भवतु।
Gṛhe dīpānāṃ dīptiḥ, hṛdaye bhakteḥ sampadā.
May your home glow with light and your heart with devotion.
संक्षिप्त captions (Short Captions for Social Media)
- शुभं धनतेरसः! दीपज्योतिः समृद्धिं ददातु।
- लक्ष्मीपूजां विना दीपोत्सवः न पूर्णः।
- धनं न केवलं वित्तं — पुण्यं च धनम्।
- कुबेरलक्ष्मीपूजया धनलाभः सुनिश्चितः।
- दीपमालिका जीवनं आलोकयतु। शुभं भवतु!
भक्तिपरः भावः (Devotional Sentiments)
- लक्ष्मी-कुबेरयोः पूजया जीवने धन-धर्मयोः संगमः भवतु।
- धनत्रयोदशी दिनं न केवलं सुवर्णखरीदाय, अपि तु पुण्यप्राप्तये।
- अभ्युदयाय, आरोग्याय, आयुष्मते धनतेरसः।
- गृहे दीपज्योतिः, मनसि शुद्धिः — एव आत्मसमृद्धिः।
- धनदेवता कुबेरः च लक्ष्मीदेवी च युष्मान् आशीर्वदेताम्।
आध्यात्मिक एवं दार्शनिक श्लोकाः (Spiritual Verses)
- दीपं जलयेत् आत्मज्ञानाय। धनं सदा सद्व्यये उपयुज्यताम्।
- लक्ष्मीः चंचला — धर्मे स्थिता सा स्थिरा भवति।
- कुबेरस्य कृपया धनं, लक्ष्म्याः कृपया शान्तिः।
- समृद्धिर्न केवलं वित्ते — मनःशान्त्यां च दृश्यते।
- यः श्रद्धया पूजयति, तस्य गृहे नित्या लक्ष्मीः वसति।
आशीर्वचनरूपेण (As Blessings)
- भवतः जीवनं सुवर्णसदृशं ज्योतिष्मत् भवतु।
- लक्ष्मीः स्थिरा भवतु, आयुः दीर्घं, मनः प्रसन्नं च भवतु।
- धनतेरसदिनं मंगलं, शुभं, सौभाग्यप्रदं च भवतु।
- सर्वेषां कुलेषु लक्ष्मीप्रसादः विस्तारं यान्तु।
- दीपज्योतिः हृदयात् अन्धकारं निवारयतु। शुभं धनतेरसः!
विशिष्ट काव्यमय Caption (Poetic Captions)
- दीपैः दीप्तं जगत् इदं, लक्ष्म्याः कृपया जीवनं शुभं।
- धनत्रयोदशी शुभदिनं, हृदयं पूर्यताम् भक्तिना।
- कुबेरलक्ष्म्यौ करुणामयौ, धनं दद्याताम् सदा शुभं।
- दीपोत्सवः प्रारभ्यते आज — लक्ष्मीपादपद्मार्चनात्।
- शुभं करोतु लक्ष्मीदेवी, धनतेरसदिनं मंगलं।
Explore:
Dhanteras 2025 Puja Muhurat, Date, and Significance
50+ Dhanteras 2025 Wishes, Quotes & Captions to Celebrate Prosperity and Light






